A 95-3 Māṇḍūkyopaniṣatkārikā

Manuscript culture infobox

Filmed in: A 95/3
Title: Māṇḍūkyopaniṣatkārikā
Dimensions: 24.5 x 10.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/550
Remarks:

Reel No. A 95/3

Inventory No. 34542

Title Māṇḍūkyopaniṣad

Remarks with comments; assigned to the Atharvaveda

Author Śaṃkarācarya

Subject Upaniṣad

Language Sanskrit

Text Features Prathamaprakaraṇa with 1 folio of Kaivalyopaniṣad

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Binding Hole

Folios 11+1

Lines per Folio 9–11

Foliation figures in the upper left and lower right hand corner of the verso

Donor Śrīkṛṣṇa Jośī Rāºº[managaravāle]

Place of Deposit NAK

Accession No. 5/550

Manuscript Features

Stamp: Nepal National Library,

+1 folio of Kaivalyopaniṣad
iti śrīmat paramahaṃsaparivrājakācāryanandātmapūjyapādaśiṣya śaṃkarānaṃdabhagavataḥ kṛtiḥ kaivalyopaniṣaddīpikā samāptā ||…

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

oṃ prajñānāṃśupratānaiḥ riccharacaranikaravyāpibhir vyāpyalokān
(2)bhuktā bhogān sthaviṣṭḥān punar api dhiṣaṇo bdhāsitān (!) kāmajanyān ||
pītvā sarvān viśeṣān (3)svapiti madhurabhuṅ māyayā bhāṃjayaṃno
māyā saṃkhyāturīyaṃ paramamṛtamajaṃ brahmayat tan na(4)tosmi || 1 || (!) (fol. 1v1–4)

End

praṇavaṃ hīśvaraṃ vidyāt sarvasya hṛdaye sthitaṃ ||
sarvavyāpinam oṃkāraṃ matvā dhīro na śocati || 5 ||

amātronaṃta(6)mātraś ca dvaitasyopaśamaḥ śivaḥ ||
oṃkāro vidito yena sa munir netaro janaḥ || 6 || (fol.11v6–7)

sarvadvaitoparoparamatvā(12)d eva śivaḥ || oṃkāro yathā vyākhyāto vidito yena paramārthatatvasya mananān muniḥ | netaro janaḥ śāstravidity arthaḥ || (fol. 11v11–12)

Colophon

iti māṃḍūkyopa(8)niṣat samāptā || (fol. 11v7–8)

iti śrīgoviṃdabhagavatpādapūjyaśiṣya paramahṃsaparivrājakasya śaṃkarabhaga[va]taḥ(!) kṛtau āgamaśāstravivaraṇe prathamaprakaraṇam māṇḍūkākhyānaṃ samāptaṃ || ❁ || (fol. 11v14)

Microfilm Details

Reel No. A 95/3

Date of Filming

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 08-06-2004