A 95-3 Māṇḍūkyopaniṣatkārikā
Manuscript culture infobox
Filmed in: A 95/3
Title: Māṇḍūkyopaniṣatkārikā
Dimensions: 24.5 x 10.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/550
Remarks:
Reel No. A 95/3
Inventory No. 34542
Title Māṇḍūkyopaniṣad
Remarks with comments; assigned to the Atharvaveda
Author Śaṃkarācarya
Subject Upaniṣad
Language Sanskrit
Text Features Prathamaprakaraṇa with 1 folio of Kaivalyopaniṣad
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 10.5 cm
Binding Hole
Folios 11+1
Lines per Folio 9–11
Foliation figures in the upper left and lower right hand corner of the verso
Donor Śrīkṛṣṇa Jośī Rāºº[managaravāle]
Place of Deposit NAK
Accession No. 5/550
Manuscript Features
Stamp: Nepal National Library,
+1 folio of Kaivalyopaniṣad
iti śrīmat paramahaṃsaparivrājakācāryanandātmapūjyapādaśiṣya śaṃkarānaṃdabhagavataḥ kṛtiḥ kaivalyopaniṣaddīpikā samāptā ||…
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
oṃ prajñānāṃśupratānaiḥ riccharacaranikaravyāpibhir vyāpyalokān
(2)bhuktā bhogān sthaviṣṭḥān punar api dhiṣaṇo bdhāsitān (!) kāmajanyān ||
pītvā sarvān viśeṣān (3)svapiti madhurabhuṅ māyayā bhāṃjayaṃno
māyā saṃkhyāturīyaṃ paramamṛtamajaṃ brahmayat tan na(4)tosmi || 1 || (!) (fol. 1v1–4)
End
praṇavaṃ hīśvaraṃ vidyāt sarvasya hṛdaye sthitaṃ ||
sarvavyāpinam oṃkāraṃ matvā dhīro na śocati || 5 ||
amātronaṃta(6)mātraś ca dvaitasyopaśamaḥ śivaḥ ||
oṃkāro vidito yena sa munir netaro janaḥ || 6 || (fol.11v6–7)
sarvadvaitoparoparamatvā(12)d eva śivaḥ || oṃkāro yathā vyākhyāto vidito yena paramārthatatvasya mananān muniḥ | netaro janaḥ śāstravidity arthaḥ || (fol. 11v11–12)
Colophon
iti māṃḍūkyopa(8)niṣat samāptā || (fol. 11v7–8)
iti śrīgoviṃdabhagavatpādapūjyaśiṣya paramahṃsaparivrājakasya śaṃkarabhaga[va]taḥ(!) kṛtau āgamaśāstravivaraṇe prathamaprakaraṇam māṇḍūkākhyānaṃ samāptaṃ || ❁ || (fol. 11v14)
Microfilm Details
Reel No. A 95/3
Date of Filming
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/SG
Date 08-06-2004